श्रन्थितव्य শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
श्रन्थितव्यः
श्रन्थितव्यौ
श्रन्थितव्याः
সম্বোধন
श्रन्थितव्य
श्रन्थितव्यौ
श्रन्थितव्याः
দ্বিতীয়া
श्रन्थितव्यम्
श्रन्थितव्यौ
श्रन्थितव्यान्
তৃতীয়া
श्रन्थितव्येन
श्रन्थितव्याभ्याम्
श्रन्थितव्यैः
চতুর্থী
श्रन्थितव्याय
श्रन्थितव्याभ्याम्
श्रन्थितव्येभ्यः
পঞ্চমী
श्रन्थितव्यात् / श्रन्थितव्याद्
श्रन्थितव्याभ्याम्
श्रन्थितव्येभ्यः
ষষ্ঠী
श्रन्थितव्यस्य
श्रन्थितव्ययोः
श्रन्थितव्यानाम्
সপ্তমী
श्रन्थितव्ये
श्रन्थितव्ययोः
श्रन्थितव्येषु
এক
দ্বিবচন
বহু.
প্রথমা
श्रन्थितव्यः
श्रन्थितव्यौ
श्रन्थितव्याः
সম্বোধন
श्रन्थितव्य
श्रन्थितव्यौ
श्रन्थितव्याः
দ্বিতীয়া
श्रन्थितव्यम्
श्रन्थितव्यौ
श्रन्थितव्यान्
তৃতীয়া
श्रन्थितव्येन
श्रन्थितव्याभ्याम्
श्रन्थितव्यैः
চতুর্থী
श्रन्थितव्याय
श्रन्थितव्याभ्याम्
श्रन्थितव्येभ्यः
পঞ্চমী
श्रन्थितव्यात् / श्रन्थितव्याद्
श्रन्थितव्याभ्याम्
श्रन्थितव्येभ्यः
ষষ্ঠী
श्रन्थितव्यस्य
श्रन्थितव्ययोः
श्रन्थितव्यानाम्
সপ্তমী
श्रन्थितव्ये
श्रन्थितव्ययोः
श्रन्थितव्येषु
অন্যান্য