श्रन्थित శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
श्रन्थितः
श्रन्थितौ
श्रन्थिताः
సంబోధన
श्रन्थित
श्रन्थितौ
श्रन्थिताः
ద్వితీయా
श्रन्थितम्
श्रन्थितौ
श्रन्थितान्
తృతీయా
श्रन्थितेन
श्रन्थिताभ्याम्
श्रन्थितैः
చతుర్థీ
श्रन्थिताय
श्रन्थिताभ्याम्
श्रन्थितेभ्यः
పంచమీ
श्रन्थितात् / श्रन्थिताद्
श्रन्थिताभ्याम्
श्रन्थितेभ्यः
షష్ఠీ
श्रन्थितस्य
श्रन्थितयोः
श्रन्थितानाम्
సప్తమీ
श्रन्थिते
श्रन्थितयोः
श्रन्थितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
श्रन्थितः
श्रन्थितौ
श्रन्थिताः
సంబోధన
श्रन्थित
श्रन्थितौ
श्रन्थिताः
ద్వితీయా
श्रन्थितम्
श्रन्थितौ
श्रन्थितान्
తృతీయా
श्रन्थितेन
श्रन्थिताभ्याम्
श्रन्थितैः
చతుర్థీ
श्रन्थिताय
श्रन्थिताभ्याम्
श्रन्थितेभ्यः
పంచమీ
श्रन्थितात् / श्रन्थिताद्
श्रन्थिताभ्याम्
श्रन्थितेभ्यः
షష్ఠీ
श्रन्थितस्य
श्रन्थितयोः
श्रन्थितानाम्
సప్తమీ
श्रन्थिते
श्रन्थितयोः
श्रन्थितेषु


ఇతరులు