श्रन्थमान শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
श्रन्थमानः
श्रन्थमानौ
श्रन्थमानाः
সম্বোধন
श्रन्थमान
श्रन्थमानौ
श्रन्थमानाः
দ্বিতীয়া
श्रन्थमानम्
श्रन्थमानौ
श्रन्थमानान्
তৃতীয়া
श्रन्थमानेन
श्रन्थमानाभ्याम्
श्रन्थमानैः
চতুর্থী
श्रन्थमानाय
श्रन्थमानाभ्याम्
श्रन्थमानेभ्यः
পঞ্চমী
श्रन्थमानात् / श्रन्थमानाद्
श्रन्थमानाभ्याम्
श्रन्थमानेभ्यः
ষষ্ঠী
श्रन्थमानस्य
श्रन्थमानयोः
श्रन्थमानानाम्
সপ্তমী
श्रन्थमाने
श्रन्थमानयोः
श्रन्थमानेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
श्रन्थमानः
श्रन्थमानौ
श्रन्थमानाः
সম্বোধন
श्रन्थमान
श्रन्थमानौ
श्रन्थमानाः
দ্বিতীয়া
श्रन्थमानम्
श्रन्थमानौ
श्रन्थमानान्
তৃতীয়া
श्रन्थमानेन
श्रन्थमानाभ्याम्
श्रन्थमानैः
চতুর্থী
श्रन्थमानाय
श्रन्थमानाभ्याम्
श्रन्थमानेभ्यः
পঞ্চমী
श्रन्थमानात् / श्रन्थमानाद्
श्रन्थमानाभ्याम्
श्रन्थमानेभ्यः
ষষ্ঠী
श्रन्थमानस्य
श्रन्थमानयोः
श्रन्थमानानाम्
সপ্তমী
श्रन्थमाने
श्रन्थमानयोः
श्रन्थमानेषु


অন্যান্য