Declension of श्रद्धित

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
श्रद्धितः
श्रद्धितौ
श्रद्धिताः
Vocative
श्रद्धित
श्रद्धितौ
श्रद्धिताः
Accusative
श्रद्धितम्
श्रद्धितौ
श्रद्धितान्
Instrumental
श्रद्धितेन
श्रद्धिताभ्याम्
श्रद्धितैः
Dative
श्रद्धिताय
श्रद्धिताभ्याम्
श्रद्धितेभ्यः
Ablative
श्रद्धितात् / श्रद्धिताद्
श्रद्धिताभ्याम्
श्रद्धितेभ्यः
Genitive
श्रद्धितस्य
श्रद्धितयोः
श्रद्धितानाम्
Locative
श्रद्धिते
श्रद्धितयोः
श्रद्धितेषु
 
Sing.
Dual
Plu.
Nomin.
श्रद्धितः
श्रद्धितौ
श्रद्धिताः
Vocative
श्रद्धित
श्रद्धितौ
श्रद्धिताः
Accus.
श्रद्धितम्
श्रद्धितौ
श्रद्धितान्
Instrum.
श्रद्धितेन
श्रद्धिताभ्याम्
श्रद्धितैः
Dative
श्रद्धिताय
श्रद्धिताभ्याम्
श्रद्धितेभ्यः
Ablative
श्रद्धितात् / श्रद्धिताद्
श्रद्धिताभ्याम्
श्रद्धितेभ्यः
Genitive
श्रद्धितस्य
श्रद्धितयोः
श्रद्धितानाम्
Locative
श्रद्धिते
श्रद्धितयोः
श्रद्धितेषु


Others