Declension of श्रथित
(Masculine)
Singular
Dual
Plural
Nominative
श्रथितः
श्रथितौ
श्रथिताः
Vocative
श्रथित
श्रथितौ
श्रथिताः
Accusative
श्रथितम्
श्रथितौ
श्रथितान्
Instrumental
श्रथितेन
श्रथिताभ्याम्
श्रथितैः
Dative
श्रथिताय
श्रथिताभ्याम्
श्रथितेभ्यः
Ablative
श्रथितात् / श्रथिताद्
श्रथिताभ्याम्
श्रथितेभ्यः
Genitive
श्रथितस्य
श्रथितयोः
श्रथितानाम्
Locative
श्रथिते
श्रथितयोः
श्रथितेषु
Sing.
Dual
Plu.
Nomin.
श्रथितः
श्रथितौ
श्रथिताः
Vocative
श्रथित
श्रथितौ
श्रथिताः
Accus.
श्रथितम्
श्रथितौ
श्रथितान्
Instrum.
श्रथितेन
श्रथिताभ्याम्
श्रथितैः
Dative
श्रथिताय
श्रथिताभ्याम्
श्रथितेभ्यः
Ablative
श्रथितात् / श्रथिताद्
श्रथिताभ्याम्
श्रथितेभ्यः
Genitive
श्रथितस्य
श्रथितयोः
श्रथितानाम्
Locative
श्रथिते
श्रथितयोः
श्रथितेषु
Others