Declension of श्रथयितव्य

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
श्रथयितव्यः
श्रथयितव्यौ
श्रथयितव्याः
Vocative
श्रथयितव्य
श्रथयितव्यौ
श्रथयितव्याः
Accusative
श्रथयितव्यम्
श्रथयितव्यौ
श्रथयितव्यान्
Instrumental
श्रथयितव्येन
श्रथयितव्याभ्याम्
श्रथयितव्यैः
Dative
श्रथयितव्याय
श्रथयितव्याभ्याम्
श्रथयितव्येभ्यः
Ablative
श्रथयितव्यात् / श्रथयितव्याद्
श्रथयितव्याभ्याम्
श्रथयितव्येभ्यः
Genitive
श्रथयितव्यस्य
श्रथयितव्ययोः
श्रथयितव्यानाम्
Locative
श्रथयितव्ये
श्रथयितव्ययोः
श्रथयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
श्रथयितव्यः
श्रथयितव्यौ
श्रथयितव्याः
Vocative
श्रथयितव्य
श्रथयितव्यौ
श्रथयितव्याः
Accus.
श्रथयितव्यम्
श्रथयितव्यौ
श्रथयितव्यान्
Instrum.
श्रथयितव्येन
श्रथयितव्याभ्याम्
श्रथयितव्यैः
Dative
श्रथयितव्याय
श्रथयितव्याभ्याम्
श्रथयितव्येभ्यः
Ablative
श्रथयितव्यात् / श्रथयितव्याद्
श्रथयितव्याभ्याम्
श्रथयितव्येभ्यः
Genitive
श्रथयितव्यस्य
श्रथयितव्ययोः
श्रथयितव्यानाम्
Locative
श्रथयितव्ये
श्रथयितव्ययोः
श्रथयितव्येषु


Others