श्रथयमान శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
श्रथयमानः
श्रथयमानौ
श्रथयमानाः
సంబోధన
श्रथयमान
श्रथयमानौ
श्रथयमानाः
ద్వితీయా
श्रथयमानम्
श्रथयमानौ
श्रथयमानान्
తృతీయా
श्रथयमानेन
श्रथयमानाभ्याम्
श्रथयमानैः
చతుర్థీ
श्रथयमानाय
श्रथयमानाभ्याम्
श्रथयमानेभ्यः
పంచమీ
श्रथयमानात् / श्रथयमानाद्
श्रथयमानाभ्याम्
श्रथयमानेभ्यः
షష్ఠీ
श्रथयमानस्य
श्रथयमानयोः
श्रथयमानानाम्
సప్తమీ
श्रथयमाने
श्रथयमानयोः
श्रथयमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
श्रथयमानः
श्रथयमानौ
श्रथयमानाः
సంబోధన
श्रथयमान
श्रथयमानौ
श्रथयमानाः
ద్వితీయా
श्रथयमानम्
श्रथयमानौ
श्रथयमानान्
తృతీయా
श्रथयमानेन
श्रथयमानाभ्याम्
श्रथयमानैः
చతుర్థీ
श्रथयमानाय
श्रथयमानाभ्याम्
श्रथयमानेभ्यः
పంచమీ
श्रथयमानात् / श्रथयमानाद्
श्रथयमानाभ्याम्
श्रथयमानेभ्यः
షష్ఠీ
श्रथयमानस्य
श्रथयमानयोः
श्रथयमानानाम्
సప్తమీ
श्रथयमाने
श्रथयमानयोः
श्रथयमानेषु


ఇతరులు