श्रणनीय শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
श्रणनीयः
श्रणनीयौ
श्रणनीयाः
সম্বোধন
श्रणनीय
श्रणनीयौ
श्रणनीयाः
দ্বিতীয়া
श्रणनीयम्
श्रणनीयौ
श्रणनीयान्
তৃতীয়া
श्रणनीयेन
श्रणनीयाभ्याम्
श्रणनीयैः
চতুর্থী
श्रणनीयाय
श्रणनीयाभ्याम्
श्रणनीयेभ्यः
পঞ্চমী
श्रणनीयात् / श्रणनीयाद्
श्रणनीयाभ्याम्
श्रणनीयेभ्यः
ষষ্ঠী
श्रणनीयस्य
श्रणनीययोः
श्रणनीयानाम्
সপ্তমী
श्रणनीये
श्रणनीययोः
श्रणनीयेषु
এক
দ্বিবচন
বহু.
প্রথমা
श्रणनीयः
श्रणनीयौ
श्रणनीयाः
সম্বোধন
श्रणनीय
श्रणनीयौ
श्रणनीयाः
দ্বিতীয়া
श्रणनीयम्
श्रणनीयौ
श्रणनीयान्
তৃতীয়া
श्रणनीयेन
श्रणनीयाभ्याम्
श्रणनीयैः
চতুর্থী
श्रणनीयाय
श्रणनीयाभ्याम्
श्रणनीयेभ्यः
পঞ্চমী
श्रणनीयात् / श्रणनीयाद्
श्रणनीयाभ्याम्
श्रणनीयेभ्यः
ষষ্ঠী
श्रणनीयस्य
श्रणनीययोः
श्रणनीयानाम्
সপ্তমী
श्रणनीये
श्रणनीययोः
श्रणनीयेषु
অন্যান্য