श्रण శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
श्रणः
श्रणौ
श्रणाः
సంబోధన
श्रण
श्रणौ
श्रणाः
ద్వితీయా
श्रणम्
श्रणौ
श्रणान्
తృతీయా
श्रणेन
श्रणाभ्याम्
श्रणैः
చతుర్థీ
श्रणाय
श्रणाभ्याम्
श्रणेभ्यः
పంచమీ
श्रणात् / श्रणाद्
श्रणाभ्याम्
श्रणेभ्यः
షష్ఠీ
श्रणस्य
श्रणयोः
श्रणानाम्
సప్తమీ
श्रणे
श्रणयोः
श्रणेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
श्रणः
श्रणौ
श्रणाः
సంబోధన
श्रण
श्रणौ
श्रणाः
ద్వితీయా
श्रणम्
श्रणौ
श्रणान्
తృతీయా
श्रणेन
श्रणाभ्याम्
श्रणैः
చతుర్థీ
श्रणाय
श्रणाभ्याम्
श्रणेभ्यः
పంచమీ
श्रणात् / श्रणाद्
श्रणाभ्याम्
श्रणेभ्यः
షష్ఠీ
श्रणस्य
श्रणयोः
श्रणानाम्
సప్తమీ
श्रणे
श्रणयोः
श्रणेषु
ఇతరులు