Declension of श्रङ्गितव्य
(Masculine)
Singular
Dual
Plural
Nominative
श्रङ्गितव्यः
श्रङ्गितव्यौ
श्रङ्गितव्याः
Vocative
श्रङ्गितव्य
श्रङ्गितव्यौ
श्रङ्गितव्याः
Accusative
श्रङ्गितव्यम्
श्रङ्गितव्यौ
श्रङ्गितव्यान्
Instrumental
श्रङ्गितव्येन
श्रङ्गितव्याभ्याम्
श्रङ्गितव्यैः
Dative
श्रङ्गितव्याय
श्रङ्गितव्याभ्याम्
श्रङ्गितव्येभ्यः
Ablative
श्रङ्गितव्यात् / श्रङ्गितव्याद्
श्रङ्गितव्याभ्याम्
श्रङ्गितव्येभ्यः
Genitive
श्रङ्गितव्यस्य
श्रङ्गितव्ययोः
श्रङ्गितव्यानाम्
Locative
श्रङ्गितव्ये
श्रङ्गितव्ययोः
श्रङ्गितव्येषु
Sing.
Dual
Plu.
Nomin.
श्रङ्गितव्यः
श्रङ्गितव्यौ
श्रङ्गितव्याः
Vocative
श्रङ्गितव्य
श्रङ्गितव्यौ
श्रङ्गितव्याः
Accus.
श्रङ्गितव्यम्
श्रङ्गितव्यौ
श्रङ्गितव्यान्
Instrum.
श्रङ्गितव्येन
श्रङ्गितव्याभ्याम्
श्रङ्गितव्यैः
Dative
श्रङ्गितव्याय
श्रङ्गितव्याभ्याम्
श्रङ्गितव्येभ्यः
Ablative
श्रङ्गितव्यात् / श्रङ्गितव्याद्
श्रङ्गितव्याभ्याम्
श्रङ्गितव्येभ्यः
Genitive
श्रङ्गितव्यस्य
श्रङ्गितव्ययोः
श्रङ्गितव्यानाम्
Locative
श्रङ्गितव्ये
श्रङ्गितव्ययोः
श्रङ्गितव्येषु
Others