Declension of श्रङ्गित

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
श्रङ्गितः
श्रङ्गितौ
श्रङ्गिताः
Vocative
श्रङ्गित
श्रङ्गितौ
श्रङ्गिताः
Accusative
श्रङ्गितम्
श्रङ्गितौ
श्रङ्गितान्
Instrumental
श्रङ्गितेन
श्रङ्गिताभ्याम्
श्रङ्गितैः
Dative
श्रङ्गिताय
श्रङ्गिताभ्याम्
श्रङ्गितेभ्यः
Ablative
श्रङ्गितात् / श्रङ्गिताद्
श्रङ्गिताभ्याम्
श्रङ्गितेभ्यः
Genitive
श्रङ्गितस्य
श्रङ्गितयोः
श्रङ्गितानाम्
Locative
श्रङ्गिते
श्रङ्गितयोः
श्रङ्गितेषु
 
Sing.
Dual
Plu.
Nomin.
श्रङ्गितः
श्रङ्गितौ
श्रङ्गिताः
Vocative
श्रङ्गित
श्रङ्गितौ
श्रङ्गिताः
Accus.
श्रङ्गितम्
श्रङ्गितौ
श्रङ्गितान्
Instrum.
श्रङ्गितेन
श्रङ्गिताभ्याम्
श्रङ्गितैः
Dative
श्रङ्गिताय
श्रङ्गिताभ्याम्
श्रङ्गितेभ्यः
Ablative
श्रङ्गितात् / श्रङ्गिताद्
श्रङ्गिताभ्याम्
श्रङ्गितेभ्यः
Genitive
श्रङ्गितस्य
श्रङ्गितयोः
श्रङ्गितानाम्
Locative
श्रङ्गिते
श्रङ्गितयोः
श्रङ्गितेषु


Others