Declension of श्रङ्ग
(Masculine)
Singular
Dual
Plural
Nominative
श्रङ्गः
श्रङ्गौ
श्रङ्गाः
Vocative
श्रङ्ग
श्रङ्गौ
श्रङ्गाः
Accusative
श्रङ्गम्
श्रङ्गौ
श्रङ्गान्
Instrumental
श्रङ्गेण
श्रङ्गाभ्याम्
श्रङ्गैः
Dative
श्रङ्गाय
श्रङ्गाभ्याम्
श्रङ्गेभ्यः
Ablative
श्रङ्गात् / श्रङ्गाद्
श्रङ्गाभ्याम्
श्रङ्गेभ्यः
Genitive
श्रङ्गस्य
श्रङ्गयोः
श्रङ्गाणाम्
Locative
श्रङ्गे
श्रङ्गयोः
श्रङ्गेषु
Sing.
Dual
Plu.
Nomin.
श्रङ्गः
श्रङ्गौ
श्रङ्गाः
Vocative
श्रङ्ग
श्रङ्गौ
श्रङ्गाः
Accus.
श्रङ्गम्
श्रङ्गौ
श्रङ्गान्
Instrum.
श्रङ्गेण
श्रङ्गाभ्याम्
श्रङ्गैः
Dative
श्रङ्गाय
श्रङ्गाभ्याम्
श्रङ्गेभ्यः
Ablative
श्रङ्गात् / श्रङ्गाद्
श्रङ्गाभ्याम्
श्रङ्गेभ्यः
Genitive
श्रङ्गस्य
श्रङ्गयोः
श्रङ्गाणाम्
Locative
श्रङ्गे
श्रङ्गयोः
श्रङ्गेषु
Others