Declension of श्रङ्कमाण

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
श्रङ्कमाणः
श्रङ्कमाणौ
श्रङ्कमाणाः
Vocative
श्रङ्कमाण
श्रङ्कमाणौ
श्रङ्कमाणाः
Accusative
श्रङ्कमाणम्
श्रङ्कमाणौ
श्रङ्कमाणान्
Instrumental
श्रङ्कमाणेन
श्रङ्कमाणाभ्याम्
श्रङ्कमाणैः
Dative
श्रङ्कमाणाय
श्रङ्कमाणाभ्याम्
श्रङ्कमाणेभ्यः
Ablative
श्रङ्कमाणात् / श्रङ्कमाणाद्
श्रङ्कमाणाभ्याम्
श्रङ्कमाणेभ्यः
Genitive
श्रङ्कमाणस्य
श्रङ्कमाणयोः
श्रङ्कमाणानाम्
Locative
श्रङ्कमाणे
श्रङ्कमाणयोः
श्रङ्कमाणेषु
 
Sing.
Dual
Plu.
Nomin.
श्रङ्कमाणः
श्रङ्कमाणौ
श्रङ्कमाणाः
Vocative
श्रङ्कमाण
श्रङ्कमाणौ
श्रङ्कमाणाः
Accus.
श्रङ्कमाणम्
श्रङ्कमाणौ
श्रङ्कमाणान्
Instrum.
श्रङ्कमाणेन
श्रङ्कमाणाभ्याम्
श्रङ्कमाणैः
Dative
श्रङ्कमाणाय
श्रङ्कमाणाभ्याम्
श्रङ्कमाणेभ्यः
Ablative
श्रङ्कमाणात् / श्रङ्कमाणाद्
श्रङ्कमाणाभ्याम्
श्रङ्कमाणेभ्यः
Genitive
श्रङ्कमाणस्य
श्रङ्कमाणयोः
श्रङ्कमाणानाम्
Locative
श्रङ्कमाणे
श्रङ्कमाणयोः
श्रङ्कमाणेषु


Others