Declension of श्यैनेय

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
श्यैनेयः
श्यैनेयौ
श्यैनेयाः
Vocative
श्यैनेय
श्यैनेयौ
श्यैनेयाः
Accusative
श्यैनेयम्
श्यैनेयौ
श्यैनेयान्
Instrumental
श्यैनेयेन
श्यैनेयाभ्याम्
श्यैनेयैः
Dative
श्यैनेयाय
श्यैनेयाभ्याम्
श्यैनेयेभ्यः
Ablative
श्यैनेयात् / श्यैनेयाद्
श्यैनेयाभ्याम्
श्यैनेयेभ्यः
Genitive
श्यैनेयस्य
श्यैनेययोः
श्यैनेयानाम्
Locative
श्यैनेये
श्यैनेययोः
श्यैनेयेषु
 
Sing.
Dual
Plu.
Nomin.
श्यैनेयः
श्यैनेयौ
श्यैनेयाः
Vocative
श्यैनेय
श्यैनेयौ
श्यैनेयाः
Accus.
श्यैनेयम्
श्यैनेयौ
श्यैनेयान्
Instrum.
श्यैनेयेन
श्यैनेयाभ्याम्
श्यैनेयैः
Dative
श्यैनेयाय
श्यैनेयाभ्याम्
श्यैनेयेभ्यः
Ablative
श्यैनेयात् / श्यैनेयाद्
श्यैनेयाभ्याम्
श्यैनेयेभ्यः
Genitive
श्यैनेयस्य
श्यैनेययोः
श्यैनेयानाम्
Locative
श्यैनेये
श्यैनेययोः
श्यैनेयेषु


Others