Declension of श्येन
(Masculine)
Singular
Dual
Plural
Nominative
श्येनः
श्येनौ
श्येनाः
Vocative
श्येन
श्येनौ
श्येनाः
Accusative
श्येनम्
श्येनौ
श्येनान्
Instrumental
श्येनेन
श्येनाभ्याम्
श्येनैः
Dative
श्येनाय
श्येनाभ्याम्
श्येनेभ्यः
Ablative
श्येनात् / श्येनाद्
श्येनाभ्याम्
श्येनेभ्यः
Genitive
श्येनस्य
श्येनयोः
श्येनानाम्
Locative
श्येने
श्येनयोः
श्येनेषु
Sing.
Dual
Plu.
Nomin.
श्येनः
श्येनौ
श्येनाः
Vocative
श्येन
श्येनौ
श्येनाः
Accus.
श्येनम्
श्येनौ
श्येनान्
Instrum.
श्येनेन
श्येनाभ्याम्
श्येनैः
Dative
श्येनाय
श्येनाभ्याम्
श्येनेभ्यः
Ablative
श्येनात् / श्येनाद्
श्येनाभ्याम्
श्येनेभ्यः
Genitive
श्येनस्य
श्येनयोः
श्येनानाम्
Locative
श्येने
श्येनयोः
श्येनेषु
Others