श्यावरथ శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
श्यावरथः
श्यावरथौ
श्यावरथाः
సంబోధన
श्यावरथ
श्यावरथौ
श्यावरथाः
ద్వితీయా
श्यावरथम्
श्यावरथौ
श्यावरथान्
తృతీయా
श्यावरथेन
श्यावरथाभ्याम्
श्यावरथैः
చతుర్థీ
श्यावरथाय
श्यावरथाभ्याम्
श्यावरथेभ्यः
పంచమీ
श्यावरथात् / श्यावरथाद्
श्यावरथाभ्याम्
श्यावरथेभ्यः
షష్ఠీ
श्यावरथस्य
श्यावरथयोः
श्यावरथानाम्
సప్తమీ
श्यावरथे
श्यावरथयोः
श्यावरथेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
श्यावरथः
श्यावरथौ
श्यावरथाः
సంబోధన
श्यावरथ
श्यावरथौ
श्यावरथाः
ద్వితీయా
श्यावरथम्
श्यावरथौ
श्यावरथान्
తృతీయా
श्यावरथेन
श्यावरथाभ्याम्
श्यावरथैः
చతుర్థీ
श्यावरथाय
श्यावरथाभ्याम्
श्यावरथेभ्यः
పంచమీ
श्यावरथात् / श्यावरथाद्
श्यावरथाभ्याम्
श्यावरथेभ्यः
షష్ఠీ
श्यावरथस्य
श्यावरथयोः
श्यावरथानाम्
సప్తమీ
श्यावरथे
श्यावरथयोः
श्यावरथेषु