श्यावरथ শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
श्यावरथः
श्यावरथौ
श्यावरथाः
সম্বোধন
श्यावरथ
श्यावरथौ
श्यावरथाः
দ্বিতীয়া
श्यावरथम्
श्यावरथौ
श्यावरथान्
তৃতীয়া
श्यावरथेन
श्यावरथाभ्याम्
श्यावरथैः
চতুর্থী
श्यावरथाय
श्यावरथाभ्याम्
श्यावरथेभ्यः
পঞ্চমী
श्यावरथात् / श्यावरथाद्
श्यावरथाभ्याम्
श्यावरथेभ्यः
ষষ্ঠী
श्यावरथस्य
श्यावरथयोः
श्यावरथानाम्
সপ্তমী
श्यावरथे
श्यावरथयोः
श्यावरथेषु
এক
দ্বিবচন
বহু.
প্রথমা
श्यावरथः
श्यावरथौ
श्यावरथाः
সম্বোধন
श्यावरथ
श्यावरथौ
श्यावरथाः
দ্বিতীয়া
श्यावरथम्
श्यावरथौ
श्यावरथान्
তৃতীয়া
श्यावरथेन
श्यावरथाभ्याम्
श्यावरथैः
চতুর্থী
श्यावरथाय
श्यावरथाभ्याम्
श्यावरथेभ्यः
পঞ্চমী
श्यावरथात् / श्यावरथाद्
श्यावरथाभ्याम्
श्यावरथेभ्यः
ষষ্ঠী
श्यावरथस्य
श्यावरथयोः
श्यावरथानाम्
সপ্তমী
श्यावरथे
श्यावरथयोः
श्यावरथेषु