श्यावपुत्र्य శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
श्यावपुत्र्यः
श्यावपुत्र्यौ
श्यावपुत्र्याः
సంబోధన
श्यावपुत्र्य
श्यावपुत्र्यौ
श्यावपुत्र्याः
ద్వితీయా
श्यावपुत्र्यम्
श्यावपुत्र्यौ
श्यावपुत्र्यान्
తృతీయా
श्यावपुत्र्येण
श्यावपुत्र्याभ्याम्
श्यावपुत्र्यैः
చతుర్థీ
श्यावपुत्र्याय
श्यावपुत्र्याभ्याम्
श्यावपुत्र्येभ्यः
పంచమీ
श्यावपुत्र्यात् / श्यावपुत्र्याद्
श्यावपुत्र्याभ्याम्
श्यावपुत्र्येभ्यः
షష్ఠీ
श्यावपुत्र्यस्य
श्यावपुत्र्ययोः
श्यावपुत्र्याणाम्
సప్తమీ
श्यावपुत्र्ये
श्यावपुत्र्ययोः
श्यावपुत्र्येषु
ఏక.
ద్వి.
బహు.
ప్రథమా
श्यावपुत्र्यः
श्यावपुत्र्यौ
श्यावपुत्र्याः
సంబోధన
श्यावपुत्र्य
श्यावपुत्र्यौ
श्यावपुत्र्याः
ద్వితీయా
श्यावपुत्र्यम्
श्यावपुत्र्यौ
श्यावपुत्र्यान्
తృతీయా
श्यावपुत्र्येण
श्यावपुत्र्याभ्याम्
श्यावपुत्र्यैः
చతుర్థీ
श्यावपुत्र्याय
श्यावपुत्र्याभ्याम्
श्यावपुत्र्येभ्यः
పంచమీ
श्यावपुत्र्यात् / श्यावपुत्र्याद्
श्यावपुत्र्याभ्याम्
श्यावपुत्र्येभ्यः
షష్ఠీ
श्यावपुत्र्यस्य
श्यावपुत्र्ययोः
श्यावपुत्र्याणाम्
సప్తమీ
श्यावपुत्र्ये
श्यावपुत्र्ययोः
श्यावपुत्र्येषु