श्यावपुत्र শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
श्यावपुत्रः
श्यावपुत्रौ
श्यावपुत्राः
সম্বোধন
श्यावपुत्र
श्यावपुत्रौ
श्यावपुत्राः
দ্বিতীয়া
श्यावपुत्रम्
श्यावपुत्रौ
श्यावपुत्रान्
তৃতীয়া
श्यावपुत्रेण
श्यावपुत्राभ्याम्
श्यावपुत्रैः
চতুর্থী
श्यावपुत्राय
श्यावपुत्राभ्याम्
श्यावपुत्रेभ्यः
পঞ্চমী
श्यावपुत्रात् / श्यावपुत्राद्
श्यावपुत्राभ्याम्
श्यावपुत्रेभ्यः
ষষ্ঠী
श्यावपुत्रस्य
श्यावपुत्रयोः
श्यावपुत्राणाम्
সপ্তমী
श्यावपुत्रे
श्यावपुत्रयोः
श्यावपुत्रेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
श्यावपुत्रः
श्यावपुत्रौ
श्यावपुत्राः
সম্বোধন
श्यावपुत्र
श्यावपुत्रौ
श्यावपुत्राः
দ্বিতীয়া
श्यावपुत्रम्
श्यावपुत्रौ
श्यावपुत्रान्
তৃতীয়া
श्यावपुत्रेण
श्यावपुत्राभ्याम्
श्यावपुत्रैः
চতুর্থী
श्यावपुत्राय
श्यावपुत्राभ्याम्
श्यावपुत्रेभ्यः
পঞ্চমী
श्यावपुत्रात् / श्यावपुत्राद्
श्यावपुत्राभ्याम्
श्यावपुत्रेभ्यः
ষষ্ঠী
श्यावपुत्रस्य
श्यावपुत्रयोः
श्यावपुत्राणाम्
সপ্তমী
श्यावपुत्रे
श्यावपुत्रयोः
श्यावपुत्रेषु