Declension of श्यावपुत्र
(Masculine)
Singular
Dual
Plural
Nominative
श्यावपुत्रः
श्यावपुत्रौ
श्यावपुत्राः
Vocative
श्यावपुत्र
श्यावपुत्रौ
श्यावपुत्राः
Accusative
श्यावपुत्रम्
श्यावपुत्रौ
श्यावपुत्रान्
Instrumental
श्यावपुत्रेण
श्यावपुत्राभ्याम्
श्यावपुत्रैः
Dative
श्यावपुत्राय
श्यावपुत्राभ्याम्
श्यावपुत्रेभ्यः
Ablative
श्यावपुत्रात् / श्यावपुत्राद्
श्यावपुत्राभ्याम्
श्यावपुत्रेभ्यः
Genitive
श्यावपुत्रस्य
श्यावपुत्रयोः
श्यावपुत्राणाम्
Locative
श्यावपुत्रे
श्यावपुत्रयोः
श्यावपुत्रेषु
Sing.
Dual
Plu.
Nomin.
श्यावपुत्रः
श्यावपुत्रौ
श्यावपुत्राः
Vocative
श्यावपुत्र
श्यावपुत्रौ
श्यावपुत्राः
Accus.
श्यावपुत्रम्
श्यावपुत्रौ
श्यावपुत्रान्
Instrum.
श्यावपुत्रेण
श्यावपुत्राभ्याम्
श्यावपुत्रैः
Dative
श्यावपुत्राय
श्यावपुत्राभ्याम्
श्यावपुत्रेभ्यः
Ablative
श्यावपुत्रात् / श्यावपुत्राद्
श्यावपुत्राभ्याम्
श्यावपुत्रेभ्यः
Genitive
श्यावपुत्रस्य
श्यावपुत्रयोः
श्यावपुत्राणाम्
Locative
श्यावपुत्रे
श्यावपुत्रयोः
श्यावपुत्रेषु