Declension of श्यावनाय्य

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
श्यावनाय्यः
श्यावनाय्यौ
श्यावनाय्याः
Vocative
श्यावनाय्य
श्यावनाय्यौ
श्यावनाय्याः
Accusative
श्यावनाय्यम्
श्यावनाय्यौ
श्यावनाय्यान्
Instrumental
श्यावनाय्येन
श्यावनाय्याभ्याम्
श्यावनाय्यैः
Dative
श्यावनाय्याय
श्यावनाय्याभ्याम्
श्यावनाय्येभ्यः
Ablative
श्यावनाय्यात् / श्यावनाय्याद्
श्यावनाय्याभ्याम्
श्यावनाय्येभ्यः
Genitive
श्यावनाय्यस्य
श्यावनाय्ययोः
श्यावनाय्यानाम्
Locative
श्यावनाय्ये
श्यावनाय्ययोः
श्यावनाय्येषु
 
Sing.
Dual
Plu.
Nomin.
श्यावनाय्यः
श्यावनाय्यौ
श्यावनाय्याः
Vocative
श्यावनाय्य
श्यावनाय्यौ
श्यावनाय्याः
Accus.
श्यावनाय्यम्
श्यावनाय्यौ
श्यावनाय्यान्
Instrum.
श्यावनाय्येन
श्यावनाय्याभ्याम्
श्यावनाय्यैः
Dative
श्यावनाय्याय
श्यावनाय्याभ्याम्
श्यावनाय्येभ्यः
Ablative
श्यावनाय्यात् / श्यावनाय्याद्
श्यावनाय्याभ्याम्
श्यावनाय्येभ्यः
Genitive
श्यावनाय्यस्य
श्यावनाय्ययोः
श्यावनाय्यानाम्
Locative
श्यावनाय्ये
श्यावनाय्ययोः
श्यावनाय्येषु