श्यावनायीय শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
श्यावनायीयः
श्यावनायीयौ
श्यावनायीयाः
সম্বোধন
श्यावनायीय
श्यावनायीयौ
श्यावनायीयाः
দ্বিতীয়া
श्यावनायीयम्
श्यावनायीयौ
श्यावनायीयान्
তৃতীয়া
श्यावनायीयेन
श्यावनायीयाभ्याम्
श्यावनायीयैः
চতুর্থী
श्यावनायीयाय
श्यावनायीयाभ्याम्
श्यावनायीयेभ्यः
পঞ্চমী
श्यावनायीयात् / श्यावनायीयाद्
श्यावनायीयाभ्याम्
श्यावनायीयेभ्यः
ষষ্ঠী
श्यावनायीयस्य
श्यावनायीययोः
श्यावनायीयानाम्
সপ্তমী
श्यावनायीये
श्यावनायीययोः
श्यावनायीयेषु
এক
দ্বিবচন
বহু.
প্রথমা
श्यावनायीयः
श्यावनायीयौ
श्यावनायीयाः
সম্বোধন
श्यावनायीय
श्यावनायीयौ
श्यावनायीयाः
দ্বিতীয়া
श्यावनायीयम्
श्यावनायीयौ
श्यावनायीयान्
তৃতীয়া
श्यावनायीयेन
श्यावनायीयाभ्याम्
श्यावनायीयैः
চতুর্থী
श्यावनायीयाय
श्यावनायीयाभ्याम्
श्यावनायीयेभ्यः
পঞ্চমী
श्यावनायीयात् / श्यावनायीयाद्
श्यावनायीयाभ्याम्
श्यावनायीयेभ्यः
ষষ্ঠী
श्यावनायीयस्य
श्यावनायीययोः
श्यावनायीयानाम्
সপ্তমী
श्यावनायीये
श्यावनायीययोः
श्यावनायीयेषु
অন্যান্য