Declension of श्याव

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
श्यावः
श्यावौ
श्यावाः
Vocative
श्याव
श्यावौ
श्यावाः
Accusative
श्यावम्
श्यावौ
श्यावान्
Instrumental
श्यावेन
श्यावाभ्याम्
श्यावैः
Dative
श्यावाय
श्यावाभ्याम्
श्यावेभ्यः
Ablative
श्यावात् / श्यावाद्
श्यावाभ्याम्
श्यावेभ्यः
Genitive
श्यावस्य
श्यावयोः
श्यावानाम्
Locative
श्यावे
श्यावयोः
श्यावेषु
 
Sing.
Dual
Plu.
Nomin.
श्यावः
श्यावौ
श्यावाः
Vocative
श्याव
श्यावौ
श्यावाः
Accus.
श्यावम्
श्यावौ
श्यावान्
Instrum.
श्यावेन
श्यावाभ्याम्
श्यावैः
Dative
श्यावाय
श्यावाभ्याम्
श्यावेभ्यः
Ablative
श्यावात् / श्यावाद्
श्यावाभ्याम्
श्यावेभ्यः
Genitive
श्यावस्य
श्यावयोः
श्यावानाम्
Locative
श्यावे
श्यावयोः
श्यावेषु


Others