श्यायक শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
श्यायकः
श्यायकौ
श्यायकाः
সম্বোধন
श्यायक
श्यायकौ
श्यायकाः
দ্বিতীয়া
श्यायकम्
श्यायकौ
श्यायकान्
তৃতীয়া
श्यायकेन
श्यायकाभ्याम्
श्यायकैः
চতুর্থী
श्यायकाय
श्यायकाभ्याम्
श्यायकेभ्यः
পঞ্চমী
श्यायकात् / श्यायकाद्
श्यायकाभ्याम्
श्यायकेभ्यः
ষষ্ঠী
श्यायकस्य
श्यायकयोः
श्यायकानाम्
সপ্তমী
श्यायके
श्यायकयोः
श्यायकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
श्यायकः
श्यायकौ
श्यायकाः
সম্বোধন
श्यायक
श्यायकौ
श्यायकाः
দ্বিতীয়া
श्यायकम्
श्यायकौ
श्यायकान्
তৃতীয়া
श्यायकेन
श्यायकाभ्याम्
श्यायकैः
চতুর্থী
श्यायकाय
श्यायकाभ्याम्
श्यायकेभ्यः
পঞ্চমী
श्यायकात् / श्यायकाद्
श्यायकाभ्याम्
श्यायकेभ्यः
ষষ্ঠী
श्यायकस्य
श्यायकयोः
श्यायकानाम्
সপ্তমী
श्यायके
श्यायकयोः
श्यायकेषु


অন্যান্য