श्याय శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
श्यायः
श्यायौ
श्यायाः
సంబోధన
श्याय
श्यायौ
श्यायाः
ద్వితీయా
श्यायम्
श्यायौ
श्यायान्
తృతీయా
श्यायेन
श्यायाभ्याम्
श्यायैः
చతుర్థీ
श्यायाय
श्यायाभ्याम्
श्यायेभ्यः
పంచమీ
श्यायात् / श्यायाद्
श्यायाभ्याम्
श्यायेभ्यः
షష్ఠీ
श्यायस्य
श्याययोः
श्यायानाम्
సప్తమీ
श्याये
श्याययोः
श्यायेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
श्यायः
श्यायौ
श्यायाः
సంబోధన
श्याय
श्यायौ
श्यायाः
ద్వితీయా
श्यायम्
श्यायौ
श्यायान्
తృతీయా
श्यायेन
श्यायाभ्याम्
श्यायैः
చతుర్థీ
श्यायाय
श्यायाभ्याम्
श्यायेभ्यः
పంచమీ
श्यायात् / श्यायाद्
श्यायाभ्याम्
श्यायेभ्यः
షష్ఠీ
श्यायस्य
श्याययोः
श्यायानाम्
సప్తమీ
श्याये
श्याययोः
श्यायेषु
ఇతరులు