श्यामाकी శబ్ద రూపాలు

(స్త్రీ లింగం)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
श्यामाकी
श्यामाक्यौ
श्यामाक्यः
సంబోధన
श्यामाकि
श्यामाक्यौ
श्यामाक्यः
ద్వితీయా
श्यामाकीम्
श्यामाक्यौ
श्यामाकीः
తృతీయా
श्यामाक्या
श्यामाकीभ्याम्
श्यामाकीभिः
చతుర్థీ
श्यामाक्यै
श्यामाकीभ्याम्
श्यामाकीभ्यः
పంచమీ
श्यामाक्याः
श्यामाकीभ्याम्
श्यामाकीभ्यः
షష్ఠీ
श्यामाक्याः
श्यामाक्योः
श्यामाकीनाम्
సప్తమీ
श्यामाक्याम्
श्यामाक्योः
श्यामाकीषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
श्यामाकी
श्यामाक्यौ
श्यामाक्यः
సంబోధన
श्यामाकि
श्यामाक्यौ
श्यामाक्यः
ద్వితీయా
श्यामाकीम्
श्यामाक्यौ
श्यामाकीः
తృతీయా
श्यामाक्या
श्यामाकीभ्याम्
श्यामाकीभिः
చతుర్థీ
श्यामाक्यै
श्यामाकीभ्याम्
श्यामाकीभ्यः
పంచమీ
श्यामाक्याः
श्यामाकीभ्याम्
श्यामाकीभ्यः
షష్ఠీ
श्यामाक्याः
श्यामाक्योः
श्यामाकीनाम्
సప్తమీ
श्यामाक्याम्
श्यामाक्योः
श्यामाकीषु


ఇతరులు