श्यामक శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
श्यामकः
श्यामकौ
श्यामकाः
సంబోధన
श्यामक
श्यामकौ
श्यामकाः
ద్వితీయా
श्यामकम्
श्यामकौ
श्यामकान्
తృతీయా
श्यामकेन
श्यामकाभ्याम्
श्यामकैः
చతుర్థీ
श्यामकाय
श्यामकाभ्याम्
श्यामकेभ्यः
పంచమీ
श्यामकात् / श्यामकाद्
श्यामकाभ्याम्
श्यामकेभ्यः
షష్ఠీ
श्यामकस्य
श्यामकयोः
श्यामकानाम्
సప్తమీ
श्यामके
श्यामकयोः
श्यामकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
श्यामकः
श्यामकौ
श्यामकाः
సంబోధన
श्यामक
श्यामकौ
श्यामकाः
ద్వితీయా
श्यामकम्
श्यामकौ
श्यामकान्
తృతీయా
श्यामकेन
श्यामकाभ्याम्
श्यामकैः
చతుర్థీ
श्यामकाय
श्यामकाभ्याम्
श्यामकेभ्यः
పంచమీ
श्यामकात् / श्यामकाद्
श्यामकाभ्याम्
श्यामकेभ्यः
షష్ఠీ
श्यामकस्य
श्यामकयोः
श्यामकानाम्
సప్తమీ
श्यामके
श्यामकयोः
श्यामकेषु