Declension of श्यानीय

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
श्यानीयः
श्यानीयौ
श्यानीयाः
Vocative
श्यानीय
श्यानीयौ
श्यानीयाः
Accusative
श्यानीयम्
श्यानीयौ
श्यानीयान्
Instrumental
श्यानीयेन
श्यानीयाभ्याम्
श्यानीयैः
Dative
श्यानीयाय
श्यानीयाभ्याम्
श्यानीयेभ्यः
Ablative
श्यानीयात् / श्यानीयाद्
श्यानीयाभ्याम्
श्यानीयेभ्यः
Genitive
श्यानीयस्य
श्यानीययोः
श्यानीयानाम्
Locative
श्यानीये
श्यानीययोः
श्यानीयेषु
 
Sing.
Dual
Plu.
Nomin.
श्यानीयः
श्यानीयौ
श्यानीयाः
Vocative
श्यानीय
श्यानीयौ
श्यानीयाः
Accus.
श्यानीयम्
श्यानीयौ
श्यानीयान्
Instrum.
श्यानीयेन
श्यानीयाभ्याम्
श्यानीयैः
Dative
श्यानीयाय
श्यानीयाभ्याम्
श्यानीयेभ्यः
Ablative
श्यानीयात् / श्यानीयाद्
श्यानीयाभ्याम्
श्यानीयेभ्यः
Genitive
श्यानीयस्य
श्यानीययोः
श्यानीयानाम्
Locative
श्यानीये
श्यानीययोः
श्यानीयेषु


Others