श्यातव्य শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
श्यातव्यः
श्यातव्यौ
श्यातव्याः
সম্বোধন
श्यातव्य
श्यातव्यौ
श्यातव्याः
দ্বিতীয়া
श्यातव्यम्
श्यातव्यौ
श्यातव्यान्
তৃতীয়া
श्यातव्येन
श्यातव्याभ्याम्
श्यातव्यैः
চতুর্থী
श्यातव्याय
श्यातव्याभ्याम्
श्यातव्येभ्यः
পঞ্চমী
श्यातव्यात् / श्यातव्याद्
श्यातव्याभ्याम्
श्यातव्येभ्यः
ষষ্ঠী
श्यातव्यस्य
श्यातव्ययोः
श्यातव्यानाम्
সপ্তমী
श्यातव्ये
श्यातव्ययोः
श्यातव्येषु
এক
দ্বিবচন
বহু.
প্রথমা
श्यातव्यः
श्यातव्यौ
श्यातव्याः
সম্বোধন
श्यातव्य
श्यातव्यौ
श्यातव्याः
দ্বিতীয়া
श्यातव्यम्
श्यातव्यौ
श्यातव्यान्
তৃতীয়া
श्यातव्येन
श्यातव्याभ्याम्
श्यातव्यैः
চতুর্থী
श्यातव्याय
श्यातव्याभ्याम्
श्यातव्येभ्यः
পঞ্চমী
श्यातव्यात् / श्यातव्याद्
श्यातव्याभ्याम्
श्यातव्येभ्यः
ষষ্ঠী
श्यातव्यस्य
श्यातव्ययोः
श्यातव्यानाम्
সপ্তমী
श्यातव्ये
श्यातव्ययोः
श्यातव्येषु
অন্যান্য