श्यमाक శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
श्यमाकः
श्यमाकौ
श्यमाकाः
సంబోధన
श्यमाक
श्यमाकौ
श्यमाकाः
ద్వితీయా
श्यमाकम्
श्यमाकौ
श्यमाकान्
తృతీయా
श्यमाकेन
श्यमाकाभ्याम्
श्यमाकैः
చతుర్థీ
श्यमाकाय
श्यमाकाभ्याम्
श्यमाकेभ्यः
పంచమీ
श्यमाकात् / श्यमाकाद्
श्यमाकाभ्याम्
श्यमाकेभ्यः
షష్ఠీ
श्यमाकस्य
श्यमाकयोः
श्यमाकानाम्
సప్తమీ
श्यमाके
श्यमाकयोः
श्यमाकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
श्यमाकः
श्यमाकौ
श्यमाकाः
సంబోధన
श्यमाक
श्यमाकौ
श्यमाकाः
ద్వితీయా
श्यमाकम्
श्यमाकौ
श्यमाकान्
తృతీయా
श्यमाकेन
श्यमाकाभ्याम्
श्यमाकैः
చతుర్థీ
श्यमाकाय
श्यमाकाभ्याम्
श्यमाकेभ्यः
పంచమీ
श्यमाकात् / श्यमाकाद्
श्यमाकाभ्याम्
श्यमाकेभ्यः
షష్ఠీ
श्यमाकस्य
श्यमाकयोः
श्यमाकानाम्
సప్తమీ
श्यमाके
श्यमाकयोः
श्यमाकेषु