श्यमाक শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
श्यमाकः
श्यमाकौ
श्यमाकाः
সম্বোধন
श्यमाक
श्यमाकौ
श्यमाकाः
দ্বিতীয়া
श्यमाकम्
श्यमाकौ
श्यमाकान्
তৃতীয়া
श्यमाकेन
श्यमाकाभ्याम्
श्यमाकैः
চতুর্থী
श्यमाकाय
श्यमाकाभ्याम्
श्यमाकेभ्यः
পঞ্চমী
श्यमाकात् / श्यमाकाद्
श्यमाकाभ्याम्
श्यमाकेभ्यः
ষষ্ঠী
श्यमाकस्य
श्यमाकयोः
श्यमाकानाम्
সপ্তমী
श्यमाके
श्यमाकयोः
श्यमाकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
श्यमाकः
श्यमाकौ
श्यमाकाः
সম্বোধন
श्यमाक
श्यमाकौ
श्यमाकाः
দ্বিতীয়া
श्यमाकम्
श्यमाकौ
श्यमाकान्
তৃতীয়া
श्यमाकेन
श्यमाकाभ्याम्
श्यमाकैः
চতুর্থী
श्यमाकाय
श्यमाकाभ्याम्
श्यमाकेभ्यः
পঞ্চমী
श्यमाकात् / श्यमाकाद्
श्यमाकाभ्याम्
श्यमाकेभ्यः
ষষ্ঠী
श्यमाकस्य
श्यमाकयोः
श्यमाकानाम्
সপ্তমী
श्यमाके
श्यमाकयोः
श्यमाकेषु