श्मील्य శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
श्मील्यः
श्मील्यौ
श्मील्याः
సంబోధన
श्मील्य
श्मील्यौ
श्मील्याः
ద్వితీయా
श्मील्यम्
श्मील्यौ
श्मील्यान्
తృతీయా
श्मील्येन
श्मील्याभ्याम्
श्मील्यैः
చతుర్థీ
श्मील्याय
श्मील्याभ्याम्
श्मील्येभ्यः
పంచమీ
श्मील्यात् / श्मील्याद्
श्मील्याभ्याम्
श्मील्येभ्यः
షష్ఠీ
श्मील्यस्य
श्मील्ययोः
श्मील्यानाम्
సప్తమీ
श्मील्ये
श्मील्ययोः
श्मील्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
श्मील्यः
श्मील्यौ
श्मील्याः
సంబోధన
श्मील्य
श्मील्यौ
श्मील्याः
ద్వితీయా
श्मील्यम्
श्मील्यौ
श्मील्यान्
తృతీయా
श्मील्येन
श्मील्याभ्याम्
श्मील्यैः
చతుర్థీ
श्मील्याय
श्मील्याभ्याम्
श्मील्येभ्यः
పంచమీ
श्मील्यात् / श्मील्याद्
श्मील्याभ्याम्
श्मील्येभ्यः
షష్ఠీ
श्मील्यस्य
श्मील्ययोः
श्मील्यानाम्
సప్తమీ
श्मील्ये
श्मील्ययोः
श्मील्येषु


ఇతరులు