श्मीलितव्य శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
श्मीलितव्यः
श्मीलितव्यौ
श्मीलितव्याः
సంబోధన
श्मीलितव्य
श्मीलितव्यौ
श्मीलितव्याः
ద్వితీయా
श्मीलितव्यम्
श्मीलितव्यौ
श्मीलितव्यान्
తృతీయా
श्मीलितव्येन
श्मीलितव्याभ्याम्
श्मीलितव्यैः
చతుర్థీ
श्मीलितव्याय
श्मीलितव्याभ्याम्
श्मीलितव्येभ्यः
పంచమీ
श्मीलितव्यात् / श्मीलितव्याद्
श्मीलितव्याभ्याम्
श्मीलितव्येभ्यः
షష్ఠీ
श्मीलितव्यस्य
श्मीलितव्ययोः
श्मीलितव्यानाम्
సప్తమీ
श्मीलितव्ये
श्मीलितव्ययोः
श्मीलितव्येषु
ఏక.
ద్వి.
బహు.
ప్రథమా
श्मीलितव्यः
श्मीलितव्यौ
श्मीलितव्याः
సంబోధన
श्मीलितव्य
श्मीलितव्यौ
श्मीलितव्याः
ద్వితీయా
श्मीलितव्यम्
श्मीलितव्यौ
श्मीलितव्यान्
తృతీయా
श्मीलितव्येन
श्मीलितव्याभ्याम्
श्मीलितव्यैः
చతుర్థీ
श्मीलितव्याय
श्मीलितव्याभ्याम्
श्मीलितव्येभ्यः
పంచమీ
श्मीलितव्यात् / श्मीलितव्याद्
श्मीलितव्याभ्याम्
श्मीलितव्येभ्यः
షష్ఠీ
श्मीलितव्यस्य
श्मीलितव्ययोः
श्मीलितव्यानाम्
సప్తమీ
श्मीलितव्ये
श्मीलितव्ययोः
श्मीलितव्येषु
ఇతరులు