Declension of श्मीलितव्य

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
श्मीलितव्यः
श्मीलितव्यौ
श्मीलितव्याः
Vocative
श्मीलितव्य
श्मीलितव्यौ
श्मीलितव्याः
Accusative
श्मीलितव्यम्
श्मीलितव्यौ
श्मीलितव्यान्
Instrumental
श्मीलितव्येन
श्मीलितव्याभ्याम्
श्मीलितव्यैः
Dative
श्मीलितव्याय
श्मीलितव्याभ्याम्
श्मीलितव्येभ्यः
Ablative
श्मीलितव्यात् / श्मीलितव्याद्
श्मीलितव्याभ्याम्
श्मीलितव्येभ्यः
Genitive
श्मीलितव्यस्य
श्मीलितव्ययोः
श्मीलितव्यानाम्
Locative
श्मीलितव्ये
श्मीलितव्ययोः
श्मीलितव्येषु
 
Sing.
Dual
Plu.
Nomin.
श्मीलितव्यः
श्मीलितव्यौ
श्मीलितव्याः
Vocative
श्मीलितव्य
श्मीलितव्यौ
श्मीलितव्याः
Accus.
श्मीलितव्यम्
श्मीलितव्यौ
श्मीलितव्यान्
Instrum.
श्मीलितव्येन
श्मीलितव्याभ्याम्
श्मीलितव्यैः
Dative
श्मीलितव्याय
श्मीलितव्याभ्याम्
श्मीलितव्येभ्यः
Ablative
श्मीलितव्यात् / श्मीलितव्याद्
श्मीलितव्याभ्याम्
श्मीलितव्येभ्यः
Genitive
श्मीलितव्यस्य
श्मीलितव्ययोः
श्मीलितव्यानाम्
Locative
श्मीलितव्ये
श्मीलितव्ययोः
श्मीलितव्येषु


Others