श्मील శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
श्मीलः
श्मीलौ
श्मीलाः
సంబోధన
श्मील
श्मीलौ
श्मीलाः
ద్వితీయా
श्मीलम्
श्मीलौ
श्मीलान्
తృతీయా
श्मीलेन
श्मीलाभ्याम्
श्मीलैः
చతుర్థీ
श्मीलाय
श्मीलाभ्याम्
श्मीलेभ्यः
పంచమీ
श्मीलात् / श्मीलाद्
श्मीलाभ्याम्
श्मीलेभ्यः
షష్ఠీ
श्मीलस्य
श्मीलयोः
श्मीलानाम्
సప్తమీ
श्मीले
श्मीलयोः
श्मीलेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
श्मीलः
श्मीलौ
श्मीलाः
సంబోధన
श्मील
श्मीलौ
श्मीलाः
ద్వితీయా
श्मीलम्
श्मीलौ
श्मीलान्
తృతీయా
श्मीलेन
श्मीलाभ्याम्
श्मीलैः
చతుర్థీ
श्मीलाय
श्मीलाभ्याम्
श्मीलेभ्यः
పంచమీ
श्मीलात् / श्मीलाद्
श्मीलाभ्याम्
श्मीलेभ्यः
షష్ఠీ
श्मीलस्य
श्मीलयोः
श्मीलानाम्
సప్తమీ
श्मीले
श्मीलयोः
श्मीलेषु


ఇతరులు