Declension of श्मील

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
श्मीलः
श्मीलौ
श्मीलाः
Vocative
श्मील
श्मीलौ
श्मीलाः
Accusative
श्मीलम्
श्मीलौ
श्मीलान्
Instrumental
श्मीलेन
श्मीलाभ्याम्
श्मीलैः
Dative
श्मीलाय
श्मीलाभ्याम्
श्मीलेभ्यः
Ablative
श्मीलात् / श्मीलाद्
श्मीलाभ्याम्
श्मीलेभ्यः
Genitive
श्मीलस्य
श्मीलयोः
श्मीलानाम्
Locative
श्मीले
श्मीलयोः
श्मीलेषु
 
Sing.
Dual
Plu.
Nomin.
श्मीलः
श्मीलौ
श्मीलाः
Vocative
श्मील
श्मीलौ
श्मीलाः
Accus.
श्मीलम्
श्मीलौ
श्मीलान्
Instrum.
श्मीलेन
श्मीलाभ्याम्
श्मीलैः
Dative
श्मीलाय
श्मीलाभ्याम्
श्मीलेभ्यः
Ablative
श्मीलात् / श्मीलाद्
श्मीलाभ्याम्
श्मीलेभ्यः
Genitive
श्मीलस्य
श्मीलयोः
श्मीलानाम्
Locative
श्मीले
श्मीलयोः
श्मीलेषु


Others