श्माशानिक শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
श्माशानिकः
श्माशानिकौ
श्माशानिकाः
সম্বোধন
श्माशानिक
श्माशानिकौ
श्माशानिकाः
দ্বিতীয়া
श्माशानिकम्
श्माशानिकौ
श्माशानिकान्
তৃতীয়া
श्माशानिकेन
श्माशानिकाभ्याम्
श्माशानिकैः
চতুর্থী
श्माशानिकाय
श्माशानिकाभ्याम्
श्माशानिकेभ्यः
পঞ্চমী
श्माशानिकात् / श्माशानिकाद्
श्माशानिकाभ्याम्
श्माशानिकेभ्यः
ষষ্ঠী
श्माशानिकस्य
श्माशानिकयोः
श्माशानिकानाम्
সপ্তমী
श्माशानिके
श्माशानिकयोः
श्माशानिकेषु
এক
দ্বিবচন
বহু.
প্রথমা
श्माशानिकः
श्माशानिकौ
श्माशानिकाः
সম্বোধন
श्माशानिक
श्माशानिकौ
श्माशानिकाः
দ্বিতীয়া
श्माशानिकम्
श्माशानिकौ
श्माशानिकान्
তৃতীয়া
श्माशानिकेन
श्माशानिकाभ्याम्
श्माशानिकैः
চতুর্থী
श्माशानिकाय
श्माशानिकाभ्याम्
श्माशानिकेभ्यः
পঞ্চমী
श्माशानिकात् / श्माशानिकाद्
श्माशानिकाभ्याम्
श्माशानिकेभ्यः
ষষ্ঠী
श्माशानिकस्य
श्माशानिकयोः
श्माशानिकानाम्
সপ্তমী
श्माशानिके
श्माशानिकयोः
श्माशानिकेषु
অন্যান্য