श्नाथ्य శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
श्नाथ्यः
श्नाथ्यौ
श्नाथ्याः
సంబోధన
श्नाथ्य
श्नाथ्यौ
श्नाथ्याः
ద్వితీయా
श्नाथ्यम्
श्नाथ्यौ
श्नाथ्यान्
తృతీయా
श्नाथ्येन
श्नाथ्याभ्याम्
श्नाथ्यैः
చతుర్థీ
श्नाथ्याय
श्नाथ्याभ्याम्
श्नाथ्येभ्यः
పంచమీ
श्नाथ्यात् / श्नाथ्याद्
श्नाथ्याभ्याम्
श्नाथ्येभ्यः
షష్ఠీ
श्नाथ्यस्य
श्नाथ्ययोः
श्नाथ्यानाम्
సప్తమీ
श्नाथ्ये
श्नाथ्ययोः
श्नाथ्येषु
ఏక.
ద్వి.
బహు.
ప్రథమా
श्नाथ्यः
श्नाथ्यौ
श्नाथ्याः
సంబోధన
श्नाथ्य
श्नाथ्यौ
श्नाथ्याः
ద్వితీయా
श्नाथ्यम्
श्नाथ्यौ
श्नाथ्यान्
తృతీయా
श्नाथ्येन
श्नाथ्याभ्याम्
श्नाथ्यैः
చతుర్థీ
श्नाथ्याय
श्नाथ्याभ्याम्
श्नाथ्येभ्यः
పంచమీ
श्नाथ्यात् / श्नाथ्याद्
श्नाथ्याभ्याम्
श्नाथ्येभ्यः
షష్ఠీ
श्नाथ्यस्य
श्नाथ्ययोः
श्नाथ्यानाम्
సప్తమీ
श्नाथ्ये
श्नाथ्ययोः
श्नाथ्येषु
ఇతరులు