श्नथितव्य শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
श्नथितव्यः
श्नथितव्यौ
श्नथितव्याः
সম্বোধন
श्नथितव्य
श्नथितव्यौ
श्नथितव्याः
দ্বিতীয়া
श्नथितव्यम्
श्नथितव्यौ
श्नथितव्यान्
তৃতীয়া
श्नथितव्येन
श्नथितव्याभ्याम्
श्नथितव्यैः
চতুর্থী
श्नथितव्याय
श्नथितव्याभ्याम्
श्नथितव्येभ्यः
পঞ্চমী
श्नथितव्यात् / श्नथितव्याद्
श्नथितव्याभ्याम्
श्नथितव्येभ्यः
ষষ্ঠী
श्नथितव्यस्य
श्नथितव्ययोः
श्नथितव्यानाम्
সপ্তমী
श्नथितव्ये
श्नथितव्ययोः
श्नथितव्येषु
এক
দ্বিবচন
বহু.
প্রথমা
श्नथितव्यः
श्नथितव्यौ
श्नथितव्याः
সম্বোধন
श्नथितव्य
श्नथितव्यौ
श्नथितव्याः
দ্বিতীয়া
श्नथितव्यम्
श्नथितव्यौ
श्नथितव्यान्
তৃতীয়া
श्नथितव्येन
श्नथितव्याभ्याम्
श्नथितव्यैः
চতুর্থী
श्नथितव्याय
श्नथितव्याभ्याम्
श्नथितव्येभ्यः
পঞ্চমী
श्नथितव्यात् / श्नथितव्याद्
श्नथितव्याभ्याम्
श्नथितव्येभ्यः
ষষ্ঠী
श्नथितव्यस्य
श्नथितव्ययोः
श्नथितव्यानाम्
সপ্তমী
श्नथितव्ये
श्नथितव्ययोः
श्नथितव्येषु
অন্যান্য