श्नथनीय శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
श्नथनीयः
श्नथनीयौ
श्नथनीयाः
సంబోధన
श्नथनीय
श्नथनीयौ
श्नथनीयाः
ద్వితీయా
श्नथनीयम्
श्नथनीयौ
श्नथनीयान्
తృతీయా
श्नथनीयेन
श्नथनीयाभ्याम्
श्नथनीयैः
చతుర్థీ
श्नथनीयाय
श्नथनीयाभ्याम्
श्नथनीयेभ्यः
పంచమీ
श्नथनीयात् / श्नथनीयाद्
श्नथनीयाभ्याम्
श्नथनीयेभ्यः
షష్ఠీ
श्नथनीयस्य
श्नथनीययोः
श्नथनीयानाम्
సప్తమీ
श्नथनीये
श्नथनीययोः
श्नथनीयेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
श्नथनीयः
श्नथनीयौ
श्नथनीयाः
సంబోధన
श्नथनीय
श्नथनीयौ
श्नथनीयाः
ద్వితీయా
श्नथनीयम्
श्नथनीयौ
श्नथनीयान्
తృతీయా
श्नथनीयेन
श्नथनीयाभ्याम्
श्नथनीयैः
చతుర్థీ
श्नथनीयाय
श्नथनीयाभ्याम्
श्नथनीयेभ्यः
పంచమీ
श्नथनीयात् / श्नथनीयाद्
श्नथनीयाभ्याम्
श्नथनीयेभ्यः
షష్ఠీ
श्नथनीयस्य
श्नथनीययोः
श्नथनीयानाम्
సప్తమీ
श्नथनीये
श्नथनीययोः
श्नथनीयेषु
ఇతరులు