श्नथ శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
श्नथः
श्नथौ
श्नथाः
సంబోధన
श्नथ
श्नथौ
श्नथाः
ద్వితీయా
श्नथम्
श्नथौ
श्नथान्
తృతీయా
श्नथेन
श्नथाभ्याम्
श्नथैः
చతుర్థీ
श्नथाय
श्नथाभ्याम्
श्नथेभ्यः
పంచమీ
श्नथात् / श्नथाद्
श्नथाभ्याम्
श्नथेभ्यः
షష్ఠీ
श्नथस्य
श्नथयोः
श्नथानाम्
సప్తమీ
श्नथे
श्नथयोः
श्नथेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
श्नथः
श्नथौ
श्नथाः
సంబోధన
श्नथ
श्नथौ
श्नथाः
ద్వితీయా
श्नथम्
श्नथौ
श्नथान्
తృతీయా
श्नथेन
श्नथाभ्याम्
श्नथैः
చతుర్థీ
श्नथाय
श्नथाभ्याम्
श्नथेभ्यः
పంచమీ
श्नथात् / श्नथाद्
श्नथाभ्याम्
श्नथेभ्यः
షష్ఠీ
श्नथस्य
श्नथयोः
श्नथानाम्
సప్తమీ
श्नथे
श्नथयोः
श्नथेषु


ఇతరులు