Declension of श्च्योत्य
(Masculine)
Singular
Dual
Plural
Nominative
श्च्योत्यः
श्च्योत्यौ
श्च्योत्याः
Vocative
श्च्योत्य
श्च्योत्यौ
श्च्योत्याः
Accusative
श्च्योत्यम्
श्च्योत्यौ
श्च्योत्यान्
Instrumental
श्च्योत्येन
श्च्योत्याभ्याम्
श्च्योत्यैः
Dative
श्च्योत्याय
श्च्योत्याभ्याम्
श्च्योत्येभ्यः
Ablative
श्च्योत्यात् / श्च्योत्याद्
श्च्योत्याभ्याम्
श्च्योत्येभ्यः
Genitive
श्च्योत्यस्य
श्च्योत्ययोः
श्च्योत्यानाम्
Locative
श्च्योत्ये
श्च्योत्ययोः
श्च्योत्येषु
Sing.
Dual
Plu.
Nomin.
श्च्योत्यः
श्च्योत्यौ
श्च्योत्याः
Vocative
श्च्योत्य
श्च्योत्यौ
श्च्योत्याः
Accus.
श्च्योत्यम्
श्च्योत्यौ
श्च्योत्यान्
Instrum.
श्च्योत्येन
श्च्योत्याभ्याम्
श्च्योत्यैः
Dative
श्च्योत्याय
श्च्योत्याभ्याम्
श्च्योत्येभ्यः
Ablative
श्च्योत्यात् / श्च्योत्याद्
श्च्योत्याभ्याम्
श्च्योत्येभ्यः
Genitive
श्च्योत्यस्य
श्च्योत्ययोः
श्च्योत्यानाम्
Locative
श्च्योत्ये
श्च्योत्ययोः
श्च्योत्येषु
Others