श्च्योतितव्य శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
श्च्योतितव्यः
श्च्योतितव्यौ
श्च्योतितव्याः
సంబోధన
श्च्योतितव्य
श्च्योतितव्यौ
श्च्योतितव्याः
ద్వితీయా
श्च्योतितव्यम्
श्च्योतितव्यौ
श्च्योतितव्यान्
తృతీయా
श्च्योतितव्येन
श्च्योतितव्याभ्याम्
श्च्योतितव्यैः
చతుర్థీ
श्च्योतितव्याय
श्च्योतितव्याभ्याम्
श्च्योतितव्येभ्यः
పంచమీ
श्च्योतितव्यात् / श्च्योतितव्याद्
श्च्योतितव्याभ्याम्
श्च्योतितव्येभ्यः
షష్ఠీ
श्च्योतितव्यस्य
श्च्योतितव्ययोः
श्च्योतितव्यानाम्
సప్తమీ
श्च्योतितव्ये
श्च्योतितव्ययोः
श्च्योतितव्येषु
ఏక.
ద్వి.
బహు.
ప్రథమా
श्च्योतितव्यः
श्च्योतितव्यौ
श्च्योतितव्याः
సంబోధన
श्च्योतितव्य
श्च्योतितव्यौ
श्च्योतितव्याः
ద్వితీయా
श्च्योतितव्यम्
श्च्योतितव्यौ
श्च्योतितव्यान्
తృతీయా
श्च्योतितव्येन
श्च्योतितव्याभ्याम्
श्च्योतितव्यैः
చతుర్థీ
श्च्योतितव्याय
श्च्योतितव्याभ्याम्
श्च्योतितव्येभ्यः
పంచమీ
श्च्योतितव्यात् / श्च्योतितव्याद्
श्च्योतितव्याभ्याम्
श्च्योतितव्येभ्यः
షష్ఠీ
श्च्योतितव्यस्य
श्च्योतितव्ययोः
श्च्योतितव्यानाम्
సప్తమీ
श्च्योतितव्ये
श्च्योतितव्ययोः
श्च्योतितव्येषु
ఇతరులు