श्च्योतन्ती శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
श्च्योतन्ती
श्च्योतन्त्यौ
श्च्योतन्त्यः
సంబోధన
श्च्योतन्ति
श्च्योतन्त्यौ
श्च्योतन्त्यः
ద్వితీయా
श्च्योतन्तीम्
श्च्योतन्त्यौ
श्च्योतन्तीः
తృతీయా
श्च्योतन्त्या
श्च्योतन्तीभ्याम्
श्च्योतन्तीभिः
చతుర్థీ
श्च्योतन्त्यै
श्च्योतन्तीभ्याम्
श्च्योतन्तीभ्यः
పంచమీ
श्च्योतन्त्याः
श्च्योतन्तीभ्याम्
श्च्योतन्तीभ्यः
షష్ఠీ
श्च्योतन्त्याः
श्च्योतन्त्योः
श्च्योतन्तीनाम्
సప్తమీ
श्च्योतन्त्याम्
श्च्योतन्त्योः
श्च्योतन्तीषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
श्च्योतन्ती
श्च्योतन्त्यौ
श्च्योतन्त्यः
సంబోధన
श्च्योतन्ति
श्च्योतन्त्यौ
श्च्योतन्त्यः
ద్వితీయా
श्च्योतन्तीम्
श्च्योतन्त्यौ
श्च्योतन्तीः
తృతీయా
श्च्योतन्त्या
श्च्योतन्तीभ्याम्
श्च्योतन्तीभिः
చతుర్థీ
श्च्योतन्त्यै
श्च्योतन्तीभ्याम्
श्च्योतन्तीभ्यः
పంచమీ
श्च्योतन्त्याः
श्च्योतन्तीभ्याम्
श्च्योतन्तीभ्यः
షష్ఠీ
श्च्योतन्त्याः
श्च्योतन्त्योः
श्च्योतन्तीनाम्
సప్తమీ
श्च्योतन्त्याम्
श्च्योतन्त्योः
श्च्योतन्तीषु