श्च्योतन्ती শব্দ রূপ

(স্ত্রীলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
श्च्योतन्ती
श्च्योतन्त्यौ
श्च्योतन्त्यः
সম্বোধন
श्च्योतन्ति
श्च्योतन्त्यौ
श्च्योतन्त्यः
দ্বিতীয়া
श्च्योतन्तीम्
श्च्योतन्त्यौ
श्च्योतन्तीः
তৃতীয়া
श्च्योतन्त्या
श्च्योतन्तीभ्याम्
श्च्योतन्तीभिः
চতুর্থী
श्च्योतन्त्यै
श्च्योतन्तीभ्याम्
श्च्योतन्तीभ्यः
পঞ্চমী
श्च्योतन्त्याः
श्च्योतन्तीभ्याम्
श्च्योतन्तीभ्यः
ষষ্ঠী
श्च्योतन्त्याः
श्च्योतन्त्योः
श्च्योतन्तीनाम्
সপ্তমী
श्च्योतन्त्याम्
श्च्योतन्त्योः
श्च्योतन्तीषु
 
এক
দ্বিবচন
বহু.
প্রথমা
श्च्योतन्ती
श्च्योतन्त्यौ
श्च्योतन्त्यः
সম্বোধন
श्च्योतन्ति
श्च्योतन्त्यौ
श्च्योतन्त्यः
দ্বিতীয়া
श्च्योतन्तीम्
श्च्योतन्त्यौ
श्च्योतन्तीः
তৃতীয়া
श्च्योतन्त्या
श्च्योतन्तीभ्याम्
श्च्योतन्तीभिः
চতুর্থী
श्च्योतन्त्यै
श्च्योतन्तीभ्याम्
श्च्योतन्तीभ्यः
পঞ্চমী
श्च्योतन्त्याः
श्च्योतन्तीभ्याम्
श्च्योतन्तीभ्यः
ষষ্ঠী
श्च्योतन्त्याः
श्च्योतन्त्योः
श्च्योतन्तीनाम्
সপ্তমী
श्च्योतन्त्याम्
श्च्योतन्त्योः
श्च्योतन्तीषु