Declension of श्च्योतन्ती

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
श्च्योतन्ती
श्च्योतन्त्यौ
श्च्योतन्त्यः
Vocative
श्च्योतन्ति
श्च्योतन्त्यौ
श्च्योतन्त्यः
Accusative
श्च्योतन्तीम्
श्च्योतन्त्यौ
श्च्योतन्तीः
Instrumental
श्च्योतन्त्या
श्च्योतन्तीभ्याम्
श्च्योतन्तीभिः
Dative
श्च्योतन्त्यै
श्च्योतन्तीभ्याम्
श्च्योतन्तीभ्यः
Ablative
श्च्योतन्त्याः
श्च्योतन्तीभ्याम्
श्च्योतन्तीभ्यः
Genitive
श्च्योतन्त्याः
श्च्योतन्त्योः
श्च्योतन्तीनाम्
Locative
श्च्योतन्त्याम्
श्च्योतन्त्योः
श्च्योतन्तीषु
 
Sing.
Dual
Plu.
Nomin.
श्च्योतन्ती
श्च्योतन्त्यौ
श्च्योतन्त्यः
Vocative
श्च्योतन्ति
श्च्योतन्त्यौ
श्च्योतन्त्यः
Accus.
श्च्योतन्तीम्
श्च्योतन्त्यौ
श्च्योतन्तीः
Instrum.
श्च्योतन्त्या
श्च्योतन्तीभ्याम्
श्च्योतन्तीभिः
Dative
श्च्योतन्त्यै
श्च्योतन्तीभ्याम्
श्च्योतन्तीभ्यः
Ablative
श्च्योतन्त्याः
श्च्योतन्तीभ्याम्
श्च्योतन्तीभ्यः
Genitive
श्च्योतन्त्याः
श्च्योतन्त्योः
श्च्योतन्तीनाम्
Locative
श्च्योतन्त्याम्
श्च्योतन्त्योः
श्च्योतन्तीषु