श्च्योतनीय శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
श्च्योतनीयः
श्च्योतनीयौ
श्च्योतनीयाः
సంబోధన
श्च्योतनीय
श्च्योतनीयौ
श्च्योतनीयाः
ద్వితీయా
श्च्योतनीयम्
श्च्योतनीयौ
श्च्योतनीयान्
తృతీయా
श्च्योतनीयेन
श्च्योतनीयाभ्याम्
श्च्योतनीयैः
చతుర్థీ
श्च्योतनीयाय
श्च्योतनीयाभ्याम्
श्च्योतनीयेभ्यः
పంచమీ
श्च्योतनीयात् / श्च्योतनीयाद्
श्च्योतनीयाभ्याम्
श्च्योतनीयेभ्यः
షష్ఠీ
श्च्योतनीयस्य
श्च्योतनीययोः
श्च्योतनीयानाम्
సప్తమీ
श्च्योतनीये
श्च्योतनीययोः
श्च्योतनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
श्च्योतनीयः
श्च्योतनीयौ
श्च्योतनीयाः
సంబోధన
श्च्योतनीय
श्च्योतनीयौ
श्च्योतनीयाः
ద్వితీయా
श्च्योतनीयम्
श्च्योतनीयौ
श्च्योतनीयान्
తృతీయా
श्च्योतनीयेन
श्च्योतनीयाभ्याम्
श्च्योतनीयैः
చతుర్థీ
श्च्योतनीयाय
श्च्योतनीयाभ्याम्
श्च्योतनीयेभ्यः
పంచమీ
श्च्योतनीयात् / श्च्योतनीयाद्
श्च्योतनीयाभ्याम्
श्च्योतनीयेभ्यः
షష్ఠీ
श्च्योतनीयस्य
श्च्योतनीययोः
श्च्योतनीयानाम्
సప్తమీ
श्च्योतनीये
श्च्योतनीययोः
श्च्योतनीयेषु


ఇతరులు