Declension of श्च्योतनीय

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
श्च्योतनीयः
श्च्योतनीयौ
श्च्योतनीयाः
Vocative
श्च्योतनीय
श्च्योतनीयौ
श्च्योतनीयाः
Accusative
श्च्योतनीयम्
श्च्योतनीयौ
श्च्योतनीयान्
Instrumental
श्च्योतनीयेन
श्च्योतनीयाभ्याम्
श्च्योतनीयैः
Dative
श्च्योतनीयाय
श्च्योतनीयाभ्याम्
श्च्योतनीयेभ्यः
Ablative
श्च्योतनीयात् / श्च्योतनीयाद्
श्च्योतनीयाभ्याम्
श्च्योतनीयेभ्यः
Genitive
श्च्योतनीयस्य
श्च्योतनीययोः
श्च्योतनीयानाम्
Locative
श्च्योतनीये
श्च्योतनीययोः
श्च्योतनीयेषु
 
Sing.
Dual
Plu.
Nomin.
श्च्योतनीयः
श्च्योतनीयौ
श्च्योतनीयाः
Vocative
श्च्योतनीय
श्च्योतनीयौ
श्च्योतनीयाः
Accus.
श्च्योतनीयम्
श्च्योतनीयौ
श्च्योतनीयान्
Instrum.
श्च्योतनीयेन
श्च्योतनीयाभ्याम्
श्च्योतनीयैः
Dative
श्च्योतनीयाय
श्च्योतनीयाभ्याम्
श्च्योतनीयेभ्यः
Ablative
श्च्योतनीयात् / श्च्योतनीयाद्
श्च्योतनीयाभ्याम्
श्च्योतनीयेभ्यः
Genitive
श्च्योतनीयस्य
श्च्योतनीययोः
श्च्योतनीयानाम्
Locative
श्च्योतनीये
श्च्योतनीययोः
श्च्योतनीयेषु


Others