श्च्योतक శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
श्च्योतकः
श्च्योतकौ
श्च्योतकाः
సంబోధన
श्च्योतक
श्च्योतकौ
श्च्योतकाः
ద్వితీయా
श्च्योतकम्
श्च्योतकौ
श्च्योतकान्
తృతీయా
श्च्योतकेन
श्च्योतकाभ्याम्
श्च्योतकैः
చతుర్థీ
श्च्योतकाय
श्च्योतकाभ्याम्
श्च्योतकेभ्यः
పంచమీ
श्च्योतकात् / श्च्योतकाद्
श्च्योतकाभ्याम्
श्च्योतकेभ्यः
షష్ఠీ
श्च्योतकस्य
श्च्योतकयोः
श्च्योतकानाम्
సప్తమీ
श्च्योतके
श्च्योतकयोः
श्च्योतकेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
श्च्योतकः
श्च्योतकौ
श्च्योतकाः
సంబోధన
श्च्योतक
श्च्योतकौ
श्च्योतकाः
ద్వితీయా
श्च्योतकम्
श्च्योतकौ
श्च्योतकान्
తృతీయా
श्च्योतकेन
श्च्योतकाभ्याम्
श्च्योतकैः
చతుర్థీ
श्च्योतकाय
श्च्योतकाभ्याम्
श्च्योतकेभ्यः
పంచమీ
श्च्योतकात् / श्च्योतकाद्
श्च्योतकाभ्याम्
श्च्योतकेभ्यः
షష్ఠీ
श्च्योतकस्य
श्च्योतकयोः
श्च्योतकानाम्
సప్తమీ
श्च्योतके
श्च्योतकयोः
श्च्योतकेषु
ఇతరులు