श्च्योतक শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
श्च्योतकः
श्च्योतकौ
श्च्योतकाः
সম্বোধন
श्च्योतक
श्च्योतकौ
श्च्योतकाः
দ্বিতীয়া
श्च्योतकम्
श्च्योतकौ
श्च्योतकान्
তৃতীয়া
श्च्योतकेन
श्च्योतकाभ्याम्
श्च्योतकैः
চতুর্থী
श्च्योतकाय
श्च्योतकाभ्याम्
श्च्योतकेभ्यः
পঞ্চমী
श्च्योतकात् / श्च्योतकाद्
श्च्योतकाभ्याम्
श्च्योतकेभ्यः
ষষ্ঠী
श्च्योतकस्य
श्च्योतकयोः
श्च्योतकानाम्
সপ্তমী
श्च्योतके
श्च्योतकयोः
श्च्योतकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
श्च्योतकः
श्च्योतकौ
श्च्योतकाः
সম্বোধন
श्च्योतक
श्च्योतकौ
श्च्योतकाः
দ্বিতীয়া
श्च्योतकम्
श्च्योतकौ
श्च्योतकान्
তৃতীয়া
श्च्योतकेन
श्च्योतकाभ्याम्
श्च्योतकैः
চতুর্থী
श्च्योतकाय
श्च्योतकाभ्याम्
श्च्योतकेभ्यः
পঞ্চমী
श्च्योतकात् / श्च्योतकाद्
श्च्योतकाभ्याम्
श्च्योतकेभ्यः
ষষ্ঠী
श्च्योतकस्य
श्च्योतकयोः
श्च्योतकानाम्
সপ্তমী
श्च्योतके
श्च्योतकयोः
श्च्योतकेषु


অন্যান্য